Declension table of ?mardayiṣyat

Deva

NeuterSingularDualPlural
Nominativemardayiṣyat mardayiṣyantī mardayiṣyatī mardayiṣyanti
Vocativemardayiṣyat mardayiṣyantī mardayiṣyatī mardayiṣyanti
Accusativemardayiṣyat mardayiṣyantī mardayiṣyatī mardayiṣyanti
Instrumentalmardayiṣyatā mardayiṣyadbhyām mardayiṣyadbhiḥ
Dativemardayiṣyate mardayiṣyadbhyām mardayiṣyadbhyaḥ
Ablativemardayiṣyataḥ mardayiṣyadbhyām mardayiṣyadbhyaḥ
Genitivemardayiṣyataḥ mardayiṣyatoḥ mardayiṣyatām
Locativemardayiṣyati mardayiṣyatoḥ mardayiṣyatsu

Adverb -mardayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria