Declension table of ?mardiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemardiṣyamāṇā mardiṣyamāṇe mardiṣyamāṇāḥ
Vocativemardiṣyamāṇe mardiṣyamāṇe mardiṣyamāṇāḥ
Accusativemardiṣyamāṇām mardiṣyamāṇe mardiṣyamāṇāḥ
Instrumentalmardiṣyamāṇayā mardiṣyamāṇābhyām mardiṣyamāṇābhiḥ
Dativemardiṣyamāṇāyai mardiṣyamāṇābhyām mardiṣyamāṇābhyaḥ
Ablativemardiṣyamāṇāyāḥ mardiṣyamāṇābhyām mardiṣyamāṇābhyaḥ
Genitivemardiṣyamāṇāyāḥ mardiṣyamāṇayoḥ mardiṣyamāṇānām
Locativemardiṣyamāṇāyām mardiṣyamāṇayoḥ mardiṣyamāṇāsu

Adverb -mardiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria