Declension table of ?mṛdya

Deva

MasculineSingularDualPlural
Nominativemṛdyaḥ mṛdyau mṛdyāḥ
Vocativemṛdya mṛdyau mṛdyāḥ
Accusativemṛdyam mṛdyau mṛdyān
Instrumentalmṛdyena mṛdyābhyām mṛdyaiḥ mṛdyebhiḥ
Dativemṛdyāya mṛdyābhyām mṛdyebhyaḥ
Ablativemṛdyāt mṛdyābhyām mṛdyebhyaḥ
Genitivemṛdyasya mṛdyayoḥ mṛdyānām
Locativemṛdye mṛdyayoḥ mṛdyeṣu

Compound mṛdya -

Adverb -mṛdyam -mṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria