Declension table of ?mardita

Deva

NeuterSingularDualPlural
Nominativemarditam mardite marditāni
Vocativemardita mardite marditāni
Accusativemarditam mardite marditāni
Instrumentalmarditena marditābhyām marditaiḥ
Dativemarditāya marditābhyām marditebhyaḥ
Ablativemarditāt marditābhyām marditebhyaḥ
Genitivemarditasya marditayoḥ marditānām
Locativemardite marditayoḥ marditeṣu

Compound mardita -

Adverb -marditam -marditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria