Declension table of ?mardyamāna

Deva

MasculineSingularDualPlural
Nominativemardyamānaḥ mardyamānau mardyamānāḥ
Vocativemardyamāna mardyamānau mardyamānāḥ
Accusativemardyamānam mardyamānau mardyamānān
Instrumentalmardyamānena mardyamānābhyām mardyamānaiḥ mardyamānebhiḥ
Dativemardyamānāya mardyamānābhyām mardyamānebhyaḥ
Ablativemardyamānāt mardyamānābhyām mardyamānebhyaḥ
Genitivemardyamānasya mardyamānayoḥ mardyamānānām
Locativemardyamāne mardyamānayoḥ mardyamāneṣu

Compound mardyamāna -

Adverb -mardyamānam -mardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria