Declension table of ?mardiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemardiṣyamāṇam mardiṣyamāṇe mardiṣyamāṇāni
Vocativemardiṣyamāṇa mardiṣyamāṇe mardiṣyamāṇāni
Accusativemardiṣyamāṇam mardiṣyamāṇe mardiṣyamāṇāni
Instrumentalmardiṣyamāṇena mardiṣyamāṇābhyām mardiṣyamāṇaiḥ
Dativemardiṣyamāṇāya mardiṣyamāṇābhyām mardiṣyamāṇebhyaḥ
Ablativemardiṣyamāṇāt mardiṣyamāṇābhyām mardiṣyamāṇebhyaḥ
Genitivemardiṣyamāṇasya mardiṣyamāṇayoḥ mardiṣyamāṇānām
Locativemardiṣyamāṇe mardiṣyamāṇayoḥ mardiṣyamāṇeṣu

Compound mardiṣyamāṇa -

Adverb -mardiṣyamāṇam -mardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria