Declension table of ?mardayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemardayiṣyamāṇā mardayiṣyamāṇe mardayiṣyamāṇāḥ
Vocativemardayiṣyamāṇe mardayiṣyamāṇe mardayiṣyamāṇāḥ
Accusativemardayiṣyamāṇām mardayiṣyamāṇe mardayiṣyamāṇāḥ
Instrumentalmardayiṣyamāṇayā mardayiṣyamāṇābhyām mardayiṣyamāṇābhiḥ
Dativemardayiṣyamāṇāyai mardayiṣyamāṇābhyām mardayiṣyamāṇābhyaḥ
Ablativemardayiṣyamāṇāyāḥ mardayiṣyamāṇābhyām mardayiṣyamāṇābhyaḥ
Genitivemardayiṣyamāṇāyāḥ mardayiṣyamāṇayoḥ mardayiṣyamāṇānām
Locativemardayiṣyamāṇāyām mardayiṣyamāṇayoḥ mardayiṣyamāṇāsu

Adverb -mardayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria