Declension table of ?marditavat

Deva

MasculineSingularDualPlural
Nominativemarditavān marditavantau marditavantaḥ
Vocativemarditavan marditavantau marditavantaḥ
Accusativemarditavantam marditavantau marditavataḥ
Instrumentalmarditavatā marditavadbhyām marditavadbhiḥ
Dativemarditavate marditavadbhyām marditavadbhyaḥ
Ablativemarditavataḥ marditavadbhyām marditavadbhyaḥ
Genitivemarditavataḥ marditavatoḥ marditavatām
Locativemarditavati marditavatoḥ marditavatsu

Compound marditavat -

Adverb -marditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria