Declension table of ?mardayamānā

Deva

FeminineSingularDualPlural
Nominativemardayamānā mardayamāne mardayamānāḥ
Vocativemardayamāne mardayamāne mardayamānāḥ
Accusativemardayamānām mardayamāne mardayamānāḥ
Instrumentalmardayamānayā mardayamānābhyām mardayamānābhiḥ
Dativemardayamānāyai mardayamānābhyām mardayamānābhyaḥ
Ablativemardayamānāyāḥ mardayamānābhyām mardayamānābhyaḥ
Genitivemardayamānāyāḥ mardayamānayoḥ mardayamānānām
Locativemardayamānāyām mardayamānayoḥ mardayamānāsu

Adverb -mardayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria