Declension table of ?mardiṣyantī

Deva

FeminineSingularDualPlural
Nominativemardiṣyantī mardiṣyantyau mardiṣyantyaḥ
Vocativemardiṣyanti mardiṣyantyau mardiṣyantyaḥ
Accusativemardiṣyantīm mardiṣyantyau mardiṣyantīḥ
Instrumentalmardiṣyantyā mardiṣyantībhyām mardiṣyantībhiḥ
Dativemardiṣyantyai mardiṣyantībhyām mardiṣyantībhyaḥ
Ablativemardiṣyantyāḥ mardiṣyantībhyām mardiṣyantībhyaḥ
Genitivemardiṣyantyāḥ mardiṣyantyoḥ mardiṣyantīnām
Locativemardiṣyantyām mardiṣyantyoḥ mardiṣyantīṣu

Compound mardiṣyanti - mardiṣyantī -

Adverb -mardiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria