Conjugation tables of bhaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhaṇāmi bhaṇāvaḥ bhaṇāmaḥ
Secondbhaṇasi bhaṇathaḥ bhaṇatha
Thirdbhaṇati bhaṇataḥ bhaṇanti


PassiveSingularDualPlural
Firstbhaṇye bhaṇyāvahe bhaṇyāmahe
Secondbhaṇyase bhaṇyethe bhaṇyadhve
Thirdbhaṇyate bhaṇyete bhaṇyante


Imperfect

ActiveSingularDualPlural
Firstabhaṇam abhaṇāva abhaṇāma
Secondabhaṇaḥ abhaṇatam abhaṇata
Thirdabhaṇat abhaṇatām abhaṇan


PassiveSingularDualPlural
Firstabhaṇye abhaṇyāvahi abhaṇyāmahi
Secondabhaṇyathāḥ abhaṇyethām abhaṇyadhvam
Thirdabhaṇyata abhaṇyetām abhaṇyanta


Optative

ActiveSingularDualPlural
Firstbhaṇeyam bhaṇeva bhaṇema
Secondbhaṇeḥ bhaṇetam bhaṇeta
Thirdbhaṇet bhaṇetām bhaṇeyuḥ


PassiveSingularDualPlural
Firstbhaṇyeya bhaṇyevahi bhaṇyemahi
Secondbhaṇyethāḥ bhaṇyeyāthām bhaṇyedhvam
Thirdbhaṇyeta bhaṇyeyātām bhaṇyeran


Imperative

ActiveSingularDualPlural
Firstbhaṇāni bhaṇāva bhaṇāma
Secondbhaṇa bhaṇatam bhaṇata
Thirdbhaṇatu bhaṇatām bhaṇantu


PassiveSingularDualPlural
Firstbhaṇyai bhaṇyāvahai bhaṇyāmahai
Secondbhaṇyasva bhaṇyethām bhaṇyadhvam
Thirdbhaṇyatām bhaṇyetām bhaṇyantām


Future

ActiveSingularDualPlural
Firstbhaṇiṣyāmi bhaṇiṣyāvaḥ bhaṇiṣyāmaḥ
Secondbhaṇiṣyasi bhaṇiṣyathaḥ bhaṇiṣyatha
Thirdbhaṇiṣyati bhaṇiṣyataḥ bhaṇiṣyanti


Conditional

ActiveSingularDualPlural
Firstabhaṇiṣyam abhaṇiṣyāva abhaṇiṣyāma
Secondabhaṇiṣyaḥ abhaṇiṣyatam abhaṇiṣyata
Thirdabhaṇiṣyat abhaṇiṣyatām abhaṇiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṇitāsmi bhaṇitāsvaḥ bhaṇitāsmaḥ
Secondbhaṇitāsi bhaṇitāsthaḥ bhaṇitāstha
Thirdbhaṇitā bhaṇitārau bhaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāṇa babhaṇa babhaṇiva babhaṇima
Secondbabhaṇitha babhaṇathuḥ babhaṇa
Thirdbabhāṇa babhaṇatuḥ babhaṇuḥ


Benedictive

ActiveSingularDualPlural
Firstbhaṇyāsam bhaṇyāsva bhaṇyāsma
Secondbhaṇyāḥ bhaṇyāstam bhaṇyāsta
Thirdbhaṇyāt bhaṇyāstām bhaṇyāsuḥ

Participles

Past Passive Participle
bhaṇita m. n. bhaṇitā f.

Past Active Participle
bhaṇitavat m. n. bhaṇitavatī f.

Present Active Participle
bhaṇat m. n. bhaṇantī f.

Present Passive Participle
bhaṇyamāna m. n. bhaṇyamānā f.

Future Active Participle
bhaṇiṣyat m. n. bhaṇiṣyantī f.

Future Passive Participle
bhaṇitavya m. n. bhaṇitavyā f.

Future Passive Participle
bhāṇya m. n. bhāṇyā f.

Future Passive Participle
bhaṇanīya m. n. bhaṇanīyā f.

Perfect Active Participle
babhaṇvas m. n. babhaṇuṣī f.

Indeclinable forms

Infinitive
bhaṇitum

Absolutive
bhaṇitvā

Absolutive
-bhaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria