Declension table of ?bhaṇitavya

Deva

NeuterSingularDualPlural
Nominativebhaṇitavyam bhaṇitavye bhaṇitavyāni
Vocativebhaṇitavya bhaṇitavye bhaṇitavyāni
Accusativebhaṇitavyam bhaṇitavye bhaṇitavyāni
Instrumentalbhaṇitavyena bhaṇitavyābhyām bhaṇitavyaiḥ
Dativebhaṇitavyāya bhaṇitavyābhyām bhaṇitavyebhyaḥ
Ablativebhaṇitavyāt bhaṇitavyābhyām bhaṇitavyebhyaḥ
Genitivebhaṇitavyasya bhaṇitavyayoḥ bhaṇitavyānām
Locativebhaṇitavye bhaṇitavyayoḥ bhaṇitavyeṣu

Compound bhaṇitavya -

Adverb -bhaṇitavyam -bhaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria