Declension table of ?bhaṇat

Deva

MasculineSingularDualPlural
Nominativebhaṇan bhaṇantau bhaṇantaḥ
Vocativebhaṇan bhaṇantau bhaṇantaḥ
Accusativebhaṇantam bhaṇantau bhaṇataḥ
Instrumentalbhaṇatā bhaṇadbhyām bhaṇadbhiḥ
Dativebhaṇate bhaṇadbhyām bhaṇadbhyaḥ
Ablativebhaṇataḥ bhaṇadbhyām bhaṇadbhyaḥ
Genitivebhaṇataḥ bhaṇatoḥ bhaṇatām
Locativebhaṇati bhaṇatoḥ bhaṇatsu

Compound bhaṇat -

Adverb -bhaṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria