Declension table of ?bhāṇya

Deva

NeuterSingularDualPlural
Nominativebhāṇyam bhāṇye bhāṇyāni
Vocativebhāṇya bhāṇye bhāṇyāni
Accusativebhāṇyam bhāṇye bhāṇyāni
Instrumentalbhāṇyena bhāṇyābhyām bhāṇyaiḥ
Dativebhāṇyāya bhāṇyābhyām bhāṇyebhyaḥ
Ablativebhāṇyāt bhāṇyābhyām bhāṇyebhyaḥ
Genitivebhāṇyasya bhāṇyayoḥ bhāṇyānām
Locativebhāṇye bhāṇyayoḥ bhāṇyeṣu

Compound bhāṇya -

Adverb -bhāṇyam -bhāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria