Declension table of ?babhaṇuṣī

Deva

FeminineSingularDualPlural
Nominativebabhaṇuṣī babhaṇuṣyau babhaṇuṣyaḥ
Vocativebabhaṇuṣi babhaṇuṣyau babhaṇuṣyaḥ
Accusativebabhaṇuṣīm babhaṇuṣyau babhaṇuṣīḥ
Instrumentalbabhaṇuṣyā babhaṇuṣībhyām babhaṇuṣībhiḥ
Dativebabhaṇuṣyai babhaṇuṣībhyām babhaṇuṣībhyaḥ
Ablativebabhaṇuṣyāḥ babhaṇuṣībhyām babhaṇuṣībhyaḥ
Genitivebabhaṇuṣyāḥ babhaṇuṣyoḥ babhaṇuṣīṇām
Locativebabhaṇuṣyām babhaṇuṣyoḥ babhaṇuṣīṣu

Compound babhaṇuṣi - babhaṇuṣī -

Adverb -babhaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria