Declension table of ?bhaṇitavat

Deva

NeuterSingularDualPlural
Nominativebhaṇitavat bhaṇitavantī bhaṇitavatī bhaṇitavanti
Vocativebhaṇitavat bhaṇitavantī bhaṇitavatī bhaṇitavanti
Accusativebhaṇitavat bhaṇitavantī bhaṇitavatī bhaṇitavanti
Instrumentalbhaṇitavatā bhaṇitavadbhyām bhaṇitavadbhiḥ
Dativebhaṇitavate bhaṇitavadbhyām bhaṇitavadbhyaḥ
Ablativebhaṇitavataḥ bhaṇitavadbhyām bhaṇitavadbhyaḥ
Genitivebhaṇitavataḥ bhaṇitavatoḥ bhaṇitavatām
Locativebhaṇitavati bhaṇitavatoḥ bhaṇitavatsu

Adverb -bhaṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria