Declension table of ?bhaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativebhaṇiṣyan bhaṇiṣyantau bhaṇiṣyantaḥ
Vocativebhaṇiṣyan bhaṇiṣyantau bhaṇiṣyantaḥ
Accusativebhaṇiṣyantam bhaṇiṣyantau bhaṇiṣyataḥ
Instrumentalbhaṇiṣyatā bhaṇiṣyadbhyām bhaṇiṣyadbhiḥ
Dativebhaṇiṣyate bhaṇiṣyadbhyām bhaṇiṣyadbhyaḥ
Ablativebhaṇiṣyataḥ bhaṇiṣyadbhyām bhaṇiṣyadbhyaḥ
Genitivebhaṇiṣyataḥ bhaṇiṣyatoḥ bhaṇiṣyatām
Locativebhaṇiṣyati bhaṇiṣyatoḥ bhaṇiṣyatsu

Compound bhaṇiṣyat -

Adverb -bhaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria