Declension table of ?bhāṇya

Deva

MasculineSingularDualPlural
Nominativebhāṇyaḥ bhāṇyau bhāṇyāḥ
Vocativebhāṇya bhāṇyau bhāṇyāḥ
Accusativebhāṇyam bhāṇyau bhāṇyān
Instrumentalbhāṇyena bhāṇyābhyām bhāṇyaiḥ bhāṇyebhiḥ
Dativebhāṇyāya bhāṇyābhyām bhāṇyebhyaḥ
Ablativebhāṇyāt bhāṇyābhyām bhāṇyebhyaḥ
Genitivebhāṇyasya bhāṇyayoḥ bhāṇyānām
Locativebhāṇye bhāṇyayoḥ bhāṇyeṣu

Compound bhāṇya -

Adverb -bhāṇyam -bhāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria