Declension table of ?bhaṇitavat

Deva

MasculineSingularDualPlural
Nominativebhaṇitavān bhaṇitavantau bhaṇitavantaḥ
Vocativebhaṇitavan bhaṇitavantau bhaṇitavantaḥ
Accusativebhaṇitavantam bhaṇitavantau bhaṇitavataḥ
Instrumentalbhaṇitavatā bhaṇitavadbhyām bhaṇitavadbhiḥ
Dativebhaṇitavate bhaṇitavadbhyām bhaṇitavadbhyaḥ
Ablativebhaṇitavataḥ bhaṇitavadbhyām bhaṇitavadbhyaḥ
Genitivebhaṇitavataḥ bhaṇitavatoḥ bhaṇitavatām
Locativebhaṇitavati bhaṇitavatoḥ bhaṇitavatsu

Compound bhaṇitavat -

Adverb -bhaṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria