Declension table of ?bhaṇitavyā

Deva

FeminineSingularDualPlural
Nominativebhaṇitavyā bhaṇitavye bhaṇitavyāḥ
Vocativebhaṇitavye bhaṇitavye bhaṇitavyāḥ
Accusativebhaṇitavyām bhaṇitavye bhaṇitavyāḥ
Instrumentalbhaṇitavyayā bhaṇitavyābhyām bhaṇitavyābhiḥ
Dativebhaṇitavyāyai bhaṇitavyābhyām bhaṇitavyābhyaḥ
Ablativebhaṇitavyāyāḥ bhaṇitavyābhyām bhaṇitavyābhyaḥ
Genitivebhaṇitavyāyāḥ bhaṇitavyayoḥ bhaṇitavyānām
Locativebhaṇitavyāyām bhaṇitavyayoḥ bhaṇitavyāsu

Adverb -bhaṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria