Declension table of ?bhaṇyamāna

Deva

MasculineSingularDualPlural
Nominativebhaṇyamānaḥ bhaṇyamānau bhaṇyamānāḥ
Vocativebhaṇyamāna bhaṇyamānau bhaṇyamānāḥ
Accusativebhaṇyamānam bhaṇyamānau bhaṇyamānān
Instrumentalbhaṇyamānena bhaṇyamānābhyām bhaṇyamānaiḥ bhaṇyamānebhiḥ
Dativebhaṇyamānāya bhaṇyamānābhyām bhaṇyamānebhyaḥ
Ablativebhaṇyamānāt bhaṇyamānābhyām bhaṇyamānebhyaḥ
Genitivebhaṇyamānasya bhaṇyamānayoḥ bhaṇyamānānām
Locativebhaṇyamāne bhaṇyamānayoḥ bhaṇyamāneṣu

Compound bhaṇyamāna -

Adverb -bhaṇyamānam -bhaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria