Declension table of ?bhaṇat

Deva

NeuterSingularDualPlural
Nominativebhaṇat bhaṇantī bhaṇatī bhaṇanti
Vocativebhaṇat bhaṇantī bhaṇatī bhaṇanti
Accusativebhaṇat bhaṇantī bhaṇatī bhaṇanti
Instrumentalbhaṇatā bhaṇadbhyām bhaṇadbhiḥ
Dativebhaṇate bhaṇadbhyām bhaṇadbhyaḥ
Ablativebhaṇataḥ bhaṇadbhyām bhaṇadbhyaḥ
Genitivebhaṇataḥ bhaṇatoḥ bhaṇatām
Locativebhaṇati bhaṇatoḥ bhaṇatsu

Adverb -bhaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria