तिङन्तावली भण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभणति भणतः भणन्ति
मध्यमभणसि भणथः भणथ
उत्तमभणामि भणावः भणामः


कर्मणिएकद्विबहु
प्रथमभण्यते भण्येते भण्यन्ते
मध्यमभण्यसे भण्येथे भण्यध्वे
उत्तमभण्ये भण्यावहे भण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभणत् अभणताम् अभणन्
मध्यमअभणः अभणतम् अभणत
उत्तमअभणम् अभणाव अभणाम


कर्मणिएकद्विबहु
प्रथमअभण्यत अभण्येताम् अभण्यन्त
मध्यमअभण्यथाः अभण्येथाम् अभण्यध्वम्
उत्तमअभण्ये अभण्यावहि अभण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभणेत् भणेताम् भणेयुः
मध्यमभणेः भणेतम् भणेत
उत्तमभणेयम् भणेव भणेम


कर्मणिएकद्विबहु
प्रथमभण्येत भण्येयाताम् भण्येरन्
मध्यमभण्येथाः भण्येयाथाम् भण्येध्वम्
उत्तमभण्येय भण्येवहि भण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभणतु भणताम् भणन्तु
मध्यमभण भणतम् भणत
उत्तमभणानि भणाव भणाम


कर्मणिएकद्विबहु
प्रथमभण्यताम् भण्येताम् भण्यन्ताम्
मध्यमभण्यस्व भण्येथाम् भण्यध्वम्
उत्तमभण्यै भण्यावहै भण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभणिष्यति भणिष्यतः भणिष्यन्ति
मध्यमभणिष्यसि भणिष्यथः भणिष्यथ
उत्तमभणिष्यामि भणिष्यावः भणिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभणिष्यत् अभणिष्यताम् अभणिष्यन्
मध्यमअभणिष्यः अभणिष्यतम् अभणिष्यत
उत्तमअभणिष्यम् अभणिष्याव अभणिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमभणिता भणितारौ भणितारः
मध्यमभणितासि भणितास्थः भणितास्थ
उत्तमभणितास्मि भणितास्वः भणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभाण बभणतुः बभणुः
मध्यमबभणिथ बभणथुः बभण
उत्तमबभाण बभण बभणिव बभणिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभण्यात् भण्यास्ताम् भण्यासुः
मध्यमभण्याः भण्यास्तम् भण्यास्त
उत्तमभण्यासम् भण्यास्व भण्यास्म

कृदन्त

क्त
भणित m. n. भणिता f.

क्तवतु
भणितवत् m. n. भणितवती f.

शतृ
भणत् m. n. भणन्ती f.

शानच् कर्मणि
भण्यमान m. n. भण्यमाना f.

लुडादेश पर
भणिष्यत् m. n. भणिष्यन्ती f.

तव्य
भणितव्य m. n. भणितव्या f.

यत्
भाण्य m. n. भाण्या f.

अनीयर्
भणनीय m. n. भणनीया f.

लिडादेश पर
बभण्वस् m. n. बभणुषी f.

अव्यय

तुमुन्
भणितुम्

क्त्वा
भणित्वा

ल्यप्
॰भण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria