Declension table of ?bhaṇitavya

Deva

MasculineSingularDualPlural
Nominativebhaṇitavyaḥ bhaṇitavyau bhaṇitavyāḥ
Vocativebhaṇitavya bhaṇitavyau bhaṇitavyāḥ
Accusativebhaṇitavyam bhaṇitavyau bhaṇitavyān
Instrumentalbhaṇitavyena bhaṇitavyābhyām bhaṇitavyaiḥ bhaṇitavyebhiḥ
Dativebhaṇitavyāya bhaṇitavyābhyām bhaṇitavyebhyaḥ
Ablativebhaṇitavyāt bhaṇitavyābhyām bhaṇitavyebhyaḥ
Genitivebhaṇitavyasya bhaṇitavyayoḥ bhaṇitavyānām
Locativebhaṇitavye bhaṇitavyayoḥ bhaṇitavyeṣu

Compound bhaṇitavya -

Adverb -bhaṇitavyam -bhaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria