Declension table of ?bhaṇyamāna

Deva

NeuterSingularDualPlural
Nominativebhaṇyamānam bhaṇyamāne bhaṇyamānāni
Vocativebhaṇyamāna bhaṇyamāne bhaṇyamānāni
Accusativebhaṇyamānam bhaṇyamāne bhaṇyamānāni
Instrumentalbhaṇyamānena bhaṇyamānābhyām bhaṇyamānaiḥ
Dativebhaṇyamānāya bhaṇyamānābhyām bhaṇyamānebhyaḥ
Ablativebhaṇyamānāt bhaṇyamānābhyām bhaṇyamānebhyaḥ
Genitivebhaṇyamānasya bhaṇyamānayoḥ bhaṇyamānānām
Locativebhaṇyamāne bhaṇyamānayoḥ bhaṇyamāneṣu

Compound bhaṇyamāna -

Adverb -bhaṇyamānam -bhaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria