Declension table of ?bhaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaṇiṣyantī bhaṇiṣyantyau bhaṇiṣyantyaḥ
Vocativebhaṇiṣyanti bhaṇiṣyantyau bhaṇiṣyantyaḥ
Accusativebhaṇiṣyantīm bhaṇiṣyantyau bhaṇiṣyantīḥ
Instrumentalbhaṇiṣyantyā bhaṇiṣyantībhyām bhaṇiṣyantībhiḥ
Dativebhaṇiṣyantyai bhaṇiṣyantībhyām bhaṇiṣyantībhyaḥ
Ablativebhaṇiṣyantyāḥ bhaṇiṣyantībhyām bhaṇiṣyantībhyaḥ
Genitivebhaṇiṣyantyāḥ bhaṇiṣyantyoḥ bhaṇiṣyantīnām
Locativebhaṇiṣyantyām bhaṇiṣyantyoḥ bhaṇiṣyantīṣu

Compound bhaṇiṣyanti - bhaṇiṣyantī -

Adverb -bhaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria