Declension table of ?bhaṇitavatī

Deva

FeminineSingularDualPlural
Nominativebhaṇitavatī bhaṇitavatyau bhaṇitavatyaḥ
Vocativebhaṇitavati bhaṇitavatyau bhaṇitavatyaḥ
Accusativebhaṇitavatīm bhaṇitavatyau bhaṇitavatīḥ
Instrumentalbhaṇitavatyā bhaṇitavatībhyām bhaṇitavatībhiḥ
Dativebhaṇitavatyai bhaṇitavatībhyām bhaṇitavatībhyaḥ
Ablativebhaṇitavatyāḥ bhaṇitavatībhyām bhaṇitavatībhyaḥ
Genitivebhaṇitavatyāḥ bhaṇitavatyoḥ bhaṇitavatīnām
Locativebhaṇitavatyām bhaṇitavatyoḥ bhaṇitavatīṣu

Compound bhaṇitavati - bhaṇitavatī -

Adverb -bhaṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria