Conjugation tables of āvila

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstāvilayāmi āvilayāvaḥ āvilayāmaḥ
Secondāvilayasi āvilayathaḥ āvilayatha
Thirdāvilayati āvilayataḥ āvilayanti


PassiveSingularDualPlural
Firstāvilye āvilyāvahe āvilyāmahe
Secondāvilyase āvilyethe āvilyadhve
Thirdāvilyate āvilyete āvilyante


Imperfect

ActiveSingularDualPlural
Firstāvilayam āvilayāva āvilayāma
Secondāvilayaḥ āvilayatam āvilayata
Thirdāvilayat āvilayatām āvilayan


PassiveSingularDualPlural
Firstāvilye āvilyāvahi āvilyāmahi
Secondāvilyathāḥ āvilyethām āvilyadhvam
Thirdāvilyata āvilyetām āvilyanta


Optative

ActiveSingularDualPlural
Firstāvilayeyam āvilayeva āvilayema
Secondāvilayeḥ āvilayetam āvilayeta
Thirdāvilayet āvilayetām āvilayeyuḥ


PassiveSingularDualPlural
Firstāvilyeya āvilyevahi āvilyemahi
Secondāvilyethāḥ āvilyeyāthām āvilyedhvam
Thirdāvilyeta āvilyeyātām āvilyeran


Imperative

ActiveSingularDualPlural
Firstāvilayāni āvilayāva āvilayāma
Secondāvilaya āvilayatam āvilayata
Thirdāvilayatu āvilayatām āvilayantu


PassiveSingularDualPlural
Firstāvilyai āvilyāvahai āvilyāmahai
Secondāvilyasva āvilyethām āvilyadhvam
Thirdāvilyatām āvilyetām āvilyantām


Future

ActiveSingularDualPlural
Firstāvilayiṣyāmi āvilayiṣyāvaḥ āvilayiṣyāmaḥ
Secondāvilayiṣyasi āvilayiṣyathaḥ āvilayiṣyatha
Thirdāvilayiṣyati āvilayiṣyataḥ āvilayiṣyanti


MiddleSingularDualPlural
Firstāvilayiṣye āvilayiṣyāvahe āvilayiṣyāmahe
Secondāvilayiṣyase āvilayiṣyethe āvilayiṣyadhve
Thirdāvilayiṣyate āvilayiṣyete āvilayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāvilayitāsmi āvilayitāsvaḥ āvilayitāsmaḥ
Secondāvilayitāsi āvilayitāsthaḥ āvilayitāstha
Thirdāvilayitā āvilayitārau āvilayitāraḥ

Participles

Past Passive Participle
āvilita m. n. āvilitā f.

Past Active Participle
āvilitavat m. n. āvilitavatī f.

Present Active Participle
āvilayat m. n. āvilayantī f.

Present Passive Participle
āvilyamāna m. n. āvilyamānā f.

Future Active Participle
āvilayiṣyat m. n. āvilayiṣyantī f.

Future Middle Participle
āvilayiṣyamāṇa m. n. āvilayiṣyamāṇā f.

Future Passive Participle
āvilayitavya m. n. āvilayitavyā f.

Future Passive Participle
āvilya m. n. āvilyā f.

Future Passive Participle
āvelanīya m. n. āvelanīyā f.

Indeclinable forms

Infinitive
āvilayitum

Absolutive
āvilayitvā

Periphrastic Perfect
āvilayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria