Declension table of ?āvilayiṣyat

Deva

NeuterSingularDualPlural
Nominativeāvilayiṣyat āvilayiṣyantī āvilayiṣyatī āvilayiṣyanti
Vocativeāvilayiṣyat āvilayiṣyantī āvilayiṣyatī āvilayiṣyanti
Accusativeāvilayiṣyat āvilayiṣyantī āvilayiṣyatī āvilayiṣyanti
Instrumentalāvilayiṣyatā āvilayiṣyadbhyām āvilayiṣyadbhiḥ
Dativeāvilayiṣyate āvilayiṣyadbhyām āvilayiṣyadbhyaḥ
Ablativeāvilayiṣyataḥ āvilayiṣyadbhyām āvilayiṣyadbhyaḥ
Genitiveāvilayiṣyataḥ āvilayiṣyatoḥ āvilayiṣyatām
Locativeāvilayiṣyati āvilayiṣyatoḥ āvilayiṣyatsu

Adverb -āvilayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria