Declension table of ?āvilayat

Deva

NeuterSingularDualPlural
Nominativeāvilayat āvilayantī āvilayatī āvilayanti
Vocativeāvilayat āvilayantī āvilayatī āvilayanti
Accusativeāvilayat āvilayantī āvilayatī āvilayanti
Instrumentalāvilayatā āvilayadbhyām āvilayadbhiḥ
Dativeāvilayate āvilayadbhyām āvilayadbhyaḥ
Ablativeāvilayataḥ āvilayadbhyām āvilayadbhyaḥ
Genitiveāvilayataḥ āvilayatoḥ āvilayatām
Locativeāvilayati āvilayatoḥ āvilayatsu

Adverb -āvilayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria