Declension table of ?āvilayitavya

Deva

NeuterSingularDualPlural
Nominativeāvilayitavyam āvilayitavye āvilayitavyāni
Vocativeāvilayitavya āvilayitavye āvilayitavyāni
Accusativeāvilayitavyam āvilayitavye āvilayitavyāni
Instrumentalāvilayitavyena āvilayitavyābhyām āvilayitavyaiḥ
Dativeāvilayitavyāya āvilayitavyābhyām āvilayitavyebhyaḥ
Ablativeāvilayitavyāt āvilayitavyābhyām āvilayitavyebhyaḥ
Genitiveāvilayitavyasya āvilayitavyayoḥ āvilayitavyānām
Locativeāvilayitavye āvilayitavyayoḥ āvilayitavyeṣu

Compound āvilayitavya -

Adverb -āvilayitavyam -āvilayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria