Declension table of ?āvilitavatī

Deva

FeminineSingularDualPlural
Nominativeāvilitavatī āvilitavatyau āvilitavatyaḥ
Vocativeāvilitavati āvilitavatyau āvilitavatyaḥ
Accusativeāvilitavatīm āvilitavatyau āvilitavatīḥ
Instrumentalāvilitavatyā āvilitavatībhyām āvilitavatībhiḥ
Dativeāvilitavatyai āvilitavatībhyām āvilitavatībhyaḥ
Ablativeāvilitavatyāḥ āvilitavatībhyām āvilitavatībhyaḥ
Genitiveāvilitavatyāḥ āvilitavatyoḥ āvilitavatīnām
Locativeāvilitavatyām āvilitavatyoḥ āvilitavatīṣu

Compound āvilitavati - āvilitavatī -

Adverb -āvilitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria