Declension table of ?āvilya

Deva

NeuterSingularDualPlural
Nominativeāvilyam āvilye āvilyāni
Vocativeāvilya āvilye āvilyāni
Accusativeāvilyam āvilye āvilyāni
Instrumentalāvilyena āvilyābhyām āvilyaiḥ
Dativeāvilyāya āvilyābhyām āvilyebhyaḥ
Ablativeāvilyāt āvilyābhyām āvilyebhyaḥ
Genitiveāvilyasya āvilyayoḥ āvilyānām
Locativeāvilye āvilyayoḥ āvilyeṣu

Compound āvilya -

Adverb -āvilyam -āvilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria