Declension table of ?āvilayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāvilayiṣyamāṇā āvilayiṣyamāṇe āvilayiṣyamāṇāḥ
Vocativeāvilayiṣyamāṇe āvilayiṣyamāṇe āvilayiṣyamāṇāḥ
Accusativeāvilayiṣyamāṇām āvilayiṣyamāṇe āvilayiṣyamāṇāḥ
Instrumentalāvilayiṣyamāṇayā āvilayiṣyamāṇābhyām āvilayiṣyamāṇābhiḥ
Dativeāvilayiṣyamāṇāyai āvilayiṣyamāṇābhyām āvilayiṣyamāṇābhyaḥ
Ablativeāvilayiṣyamāṇāyāḥ āvilayiṣyamāṇābhyām āvilayiṣyamāṇābhyaḥ
Genitiveāvilayiṣyamāṇāyāḥ āvilayiṣyamāṇayoḥ āvilayiṣyamāṇānām
Locativeāvilayiṣyamāṇāyām āvilayiṣyamāṇayoḥ āvilayiṣyamāṇāsu

Adverb -āvilayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria