Declension table of ?āvilitavat

Deva

MasculineSingularDualPlural
Nominativeāvilitavān āvilitavantau āvilitavantaḥ
Vocativeāvilitavan āvilitavantau āvilitavantaḥ
Accusativeāvilitavantam āvilitavantau āvilitavataḥ
Instrumentalāvilitavatā āvilitavadbhyām āvilitavadbhiḥ
Dativeāvilitavate āvilitavadbhyām āvilitavadbhyaḥ
Ablativeāvilitavataḥ āvilitavadbhyām āvilitavadbhyaḥ
Genitiveāvilitavataḥ āvilitavatoḥ āvilitavatām
Locativeāvilitavati āvilitavatoḥ āvilitavatsu

Compound āvilitavat -

Adverb -āvilitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria