Declension table of ?āvilayiṣyat

Deva

MasculineSingularDualPlural
Nominativeāvilayiṣyan āvilayiṣyantau āvilayiṣyantaḥ
Vocativeāvilayiṣyan āvilayiṣyantau āvilayiṣyantaḥ
Accusativeāvilayiṣyantam āvilayiṣyantau āvilayiṣyataḥ
Instrumentalāvilayiṣyatā āvilayiṣyadbhyām āvilayiṣyadbhiḥ
Dativeāvilayiṣyate āvilayiṣyadbhyām āvilayiṣyadbhyaḥ
Ablativeāvilayiṣyataḥ āvilayiṣyadbhyām āvilayiṣyadbhyaḥ
Genitiveāvilayiṣyataḥ āvilayiṣyatoḥ āvilayiṣyatām
Locativeāvilayiṣyati āvilayiṣyatoḥ āvilayiṣyatsu

Compound āvilayiṣyat -

Adverb -āvilayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria