Declension table of ?āvilitā

Deva

FeminineSingularDualPlural
Nominativeāvilitā āvilite āvilitāḥ
Vocativeāvilite āvilite āvilitāḥ
Accusativeāvilitām āvilite āvilitāḥ
Instrumentalāvilitayā āvilitābhyām āvilitābhiḥ
Dativeāvilitāyai āvilitābhyām āvilitābhyaḥ
Ablativeāvilitāyāḥ āvilitābhyām āvilitābhyaḥ
Genitiveāvilitāyāḥ āvilitayoḥ āvilitānām
Locativeāvilitāyām āvilitayoḥ āvilitāsu

Adverb -āvilitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria