Declension table of ?āvilayitavya

Deva

MasculineSingularDualPlural
Nominativeāvilayitavyaḥ āvilayitavyau āvilayitavyāḥ
Vocativeāvilayitavya āvilayitavyau āvilayitavyāḥ
Accusativeāvilayitavyam āvilayitavyau āvilayitavyān
Instrumentalāvilayitavyena āvilayitavyābhyām āvilayitavyaiḥ āvilayitavyebhiḥ
Dativeāvilayitavyāya āvilayitavyābhyām āvilayitavyebhyaḥ
Ablativeāvilayitavyāt āvilayitavyābhyām āvilayitavyebhyaḥ
Genitiveāvilayitavyasya āvilayitavyayoḥ āvilayitavyānām
Locativeāvilayitavye āvilayitavyayoḥ āvilayitavyeṣu

Compound āvilayitavya -

Adverb -āvilayitavyam -āvilayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria