Declension table of ?āvilayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāvilayiṣyamāṇam āvilayiṣyamāṇe āvilayiṣyamāṇāni
Vocativeāvilayiṣyamāṇa āvilayiṣyamāṇe āvilayiṣyamāṇāni
Accusativeāvilayiṣyamāṇam āvilayiṣyamāṇe āvilayiṣyamāṇāni
Instrumentalāvilayiṣyamāṇena āvilayiṣyamāṇābhyām āvilayiṣyamāṇaiḥ
Dativeāvilayiṣyamāṇāya āvilayiṣyamāṇābhyām āvilayiṣyamāṇebhyaḥ
Ablativeāvilayiṣyamāṇāt āvilayiṣyamāṇābhyām āvilayiṣyamāṇebhyaḥ
Genitiveāvilayiṣyamāṇasya āvilayiṣyamāṇayoḥ āvilayiṣyamāṇānām
Locativeāvilayiṣyamāṇe āvilayiṣyamāṇayoḥ āvilayiṣyamāṇeṣu

Compound āvilayiṣyamāṇa -

Adverb -āvilayiṣyamāṇam -āvilayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria