Declension table of ?āvilita

Deva

NeuterSingularDualPlural
Nominativeāvilitam āvilite āvilitāni
Vocativeāvilita āvilite āvilitāni
Accusativeāvilitam āvilite āvilitāni
Instrumentalāvilitena āvilitābhyām āvilitaiḥ
Dativeāvilitāya āvilitābhyām āvilitebhyaḥ
Ablativeāvilitāt āvilitābhyām āvilitebhyaḥ
Genitiveāvilitasya āvilitayoḥ āvilitānām
Locativeāvilite āvilitayoḥ āviliteṣu

Compound āvilita -

Adverb -āvilitam -āvilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria