तिङन्तावली आविल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआविलयति आविलयतः आविलयन्ति
मध्यमआविलयसि आविलयथः आविलयथ
उत्तमआविलयामि आविलयावः आविलयामः


कर्मणिएकद्विबहु
प्रथमआविल्यते आविल्येते आविल्यन्ते
मध्यमआविल्यसे आविल्येथे आविल्यध्वे
उत्तमआविल्ये आविल्यावहे आविल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआविलयत् आविलयताम् आविलयन्
मध्यमआविलयः आविलयतम् आविलयत
उत्तमआविलयम् आविलयाव आविलयाम


कर्मणिएकद्विबहु
प्रथमआविल्यत आविल्येताम् आविल्यन्त
मध्यमआविल्यथाः आविल्येथाम् आविल्यध्वम्
उत्तमआविल्ये आविल्यावहि आविल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआविलयेत् आविलयेताम् आविलयेयुः
मध्यमआविलयेः आविलयेतम् आविलयेत
उत्तमआविलयेयम् आविलयेव आविलयेम


कर्मणिएकद्विबहु
प्रथमआविल्येत आविल्येयाताम् आविल्येरन्
मध्यमआविल्येथाः आविल्येयाथाम् आविल्येध्वम्
उत्तमआविल्येय आविल्येवहि आविल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआविलयतु आविलयताम् आविलयन्तु
मध्यमआविलय आविलयतम् आविलयत
उत्तमआविलयानि आविलयाव आविलयाम


कर्मणिएकद्विबहु
प्रथमआविल्यताम् आविल्येताम् आविल्यन्ताम्
मध्यमआविल्यस्व आविल्येथाम् आविल्यध्वम्
उत्तमआविल्यै आविल्यावहै आविल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआविलयिष्यति आविलयिष्यतः आविलयिष्यन्ति
मध्यमआविलयिष्यसि आविलयिष्यथः आविलयिष्यथ
उत्तमआविलयिष्यामि आविलयिष्यावः आविलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआविलयिष्यते आविलयिष्येते आविलयिष्यन्ते
मध्यमआविलयिष्यसे आविलयिष्येथे आविलयिष्यध्वे
उत्तमआविलयिष्ये आविलयिष्यावहे आविलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआविलयिता आविलयितारौ आविलयितारः
मध्यमआविलयितासि आविलयितास्थः आविलयितास्थ
उत्तमआविलयितास्मि आविलयितास्वः आविलयितास्मः

कृदन्त

क्त
आविलित m. n. आविलिता f.

क्तवतु
आविलितवत् m. n. आविलितवती f.

शतृ
आविलयत् m. n. आविलयन्ती f.

शानच् कर्मणि
आविल्यमान m. n. आविल्यमाना f.

लुडादेश पर
आविलयिष्यत् m. n. आविलयिष्यन्ती f.

लुडादेश आत्म
आविलयिष्यमाण m. n. आविलयिष्यमाणा f.

तव्य
आविलयितव्य m. n. आविलयितव्या f.

यत्
आविल्य m. n. आविल्या f.

अनीयर्
आवेलनीय m. n. आवेलनीया f.

अव्यय

तुमुन्
आविलयितुम्

क्त्वा
आविलयित्वा

लिट्
आविलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria