Declension table of ?āvilayitavyā

Deva

FeminineSingularDualPlural
Nominativeāvilayitavyā āvilayitavye āvilayitavyāḥ
Vocativeāvilayitavye āvilayitavye āvilayitavyāḥ
Accusativeāvilayitavyām āvilayitavye āvilayitavyāḥ
Instrumentalāvilayitavyayā āvilayitavyābhyām āvilayitavyābhiḥ
Dativeāvilayitavyāyai āvilayitavyābhyām āvilayitavyābhyaḥ
Ablativeāvilayitavyāyāḥ āvilayitavyābhyām āvilayitavyābhyaḥ
Genitiveāvilayitavyāyāḥ āvilayitavyayoḥ āvilayitavyānām
Locativeāvilayitavyāyām āvilayitavyayoḥ āvilayitavyāsu

Adverb -āvilayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria