Declension table of ?āvilita

Deva

MasculineSingularDualPlural
Nominativeāvilitaḥ āvilitau āvilitāḥ
Vocativeāvilita āvilitau āvilitāḥ
Accusativeāvilitam āvilitau āvilitān
Instrumentalāvilitena āvilitābhyām āvilitaiḥ āvilitebhiḥ
Dativeāvilitāya āvilitābhyām āvilitebhyaḥ
Ablativeāvilitāt āvilitābhyām āvilitebhyaḥ
Genitiveāvilitasya āvilitayoḥ āvilitānām
Locativeāvilite āvilitayoḥ āviliteṣu

Compound āvilita -

Adverb -āvilitam -āvilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria