Conjugation tables of ?śūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūryāmi śūryāvaḥ śūryāmaḥ
Secondśūryasi śūryathaḥ śūryatha
Thirdśūryati śūryataḥ śūryanti


MiddleSingularDualPlural
Firstśūrye śūryāvahe śūryāmahe
Secondśūryase śūryethe śūryadhve
Thirdśūryate śūryete śūryante


PassiveSingularDualPlural
Firstśūrye śūryāvahe śūryāmahe
Secondśūryase śūryethe śūryadhve
Thirdśūryate śūryete śūryante


Imperfect

ActiveSingularDualPlural
Firstaśūryam aśūryāva aśūryāma
Secondaśūryaḥ aśūryatam aśūryata
Thirdaśūryat aśūryatām aśūryan


MiddleSingularDualPlural
Firstaśūrye aśūryāvahi aśūryāmahi
Secondaśūryathāḥ aśūryethām aśūryadhvam
Thirdaśūryata aśūryetām aśūryanta


PassiveSingularDualPlural
Firstaśūrye aśūryāvahi aśūryāmahi
Secondaśūryathāḥ aśūryethām aśūryadhvam
Thirdaśūryata aśūryetām aśūryanta


Optative

ActiveSingularDualPlural
Firstśūryeyam śūryeva śūryema
Secondśūryeḥ śūryetam śūryeta
Thirdśūryet śūryetām śūryeyuḥ


MiddleSingularDualPlural
Firstśūryeya śūryevahi śūryemahi
Secondśūryethāḥ śūryeyāthām śūryedhvam
Thirdśūryeta śūryeyātām śūryeran


PassiveSingularDualPlural
Firstśūryeya śūryevahi śūryemahi
Secondśūryethāḥ śūryeyāthām śūryedhvam
Thirdśūryeta śūryeyātām śūryeran


Imperative

ActiveSingularDualPlural
Firstśūryāṇi śūryāva śūryāma
Secondśūrya śūryatam śūryata
Thirdśūryatu śūryatām śūryantu


MiddleSingularDualPlural
Firstśūryai śūryāvahai śūryāmahai
Secondśūryasva śūryethām śūryadhvam
Thirdśūryatām śūryetām śūryantām


PassiveSingularDualPlural
Firstśūryai śūryāvahai śūryāmahai
Secondśūryasva śūryethām śūryadhvam
Thirdśūryatām śūryetām śūryantām


Future

ActiveSingularDualPlural
Firstśūriṣyāmi śūriṣyāvaḥ śūriṣyāmaḥ
Secondśūriṣyasi śūriṣyathaḥ śūriṣyatha
Thirdśūriṣyati śūriṣyataḥ śūriṣyanti


MiddleSingularDualPlural
Firstśūriṣye śūriṣyāvahe śūriṣyāmahe
Secondśūriṣyase śūriṣyethe śūriṣyadhve
Thirdśūriṣyate śūriṣyete śūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūritāsmi śūritāsvaḥ śūritāsmaḥ
Secondśūritāsi śūritāsthaḥ śūritāstha
Thirdśūritā śūritārau śūritāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśūra śuśūriva śuśūrima
Secondśuśūritha śuśūrathuḥ śuśūra
Thirdśuśūra śuśūratuḥ śuśūruḥ


MiddleSingularDualPlural
Firstśuśūre śuśūrivahe śuśūrimahe
Secondśuśūriṣe śuśūrāthe śuśūridhve
Thirdśuśūre śuśūrāte śuśūrire


Benedictive

ActiveSingularDualPlural
Firstśūryāsam śūryāsva śūryāsma
Secondśūryāḥ śūryāstam śūryāsta
Thirdśūryāt śūryāstām śūryāsuḥ

Participles

Past Passive Participle
śūrta m. n. śūrtā f.

Past Active Participle
śūrtavat m. n. śūrtavatī f.

Present Active Participle
śūryat m. n. śūryantī f.

Present Middle Participle
śūryamāṇa m. n. śūryamāṇā f.

Present Passive Participle
śūryamāṇa m. n. śūryamāṇā f.

Future Active Participle
śūriṣyat m. n. śūriṣyantī f.

Future Middle Participle
śūriṣyamāṇa m. n. śūriṣyamāṇā f.

Future Passive Participle
śūritavya m. n. śūritavyā f.

Future Passive Participle
śūrya m. n. śūryā f.

Future Passive Participle
śūraṇīya m. n. śūraṇīyā f.

Perfect Active Participle
śuśūrvas m. n. śuśūruṣī f.

Perfect Middle Participle
śuśūrāṇa m. n. śuśūrāṇā f.

Indeclinable forms

Infinitive
śūritum

Absolutive
śūrtvā

Absolutive
-śūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria