Declension table of ?śūriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśūriṣyamāṇam śūriṣyamāṇe śūriṣyamāṇāni
Vocativeśūriṣyamāṇa śūriṣyamāṇe śūriṣyamāṇāni
Accusativeśūriṣyamāṇam śūriṣyamāṇe śūriṣyamāṇāni
Instrumentalśūriṣyamāṇena śūriṣyamāṇābhyām śūriṣyamāṇaiḥ
Dativeśūriṣyamāṇāya śūriṣyamāṇābhyām śūriṣyamāṇebhyaḥ
Ablativeśūriṣyamāṇāt śūriṣyamāṇābhyām śūriṣyamāṇebhyaḥ
Genitiveśūriṣyamāṇasya śūriṣyamāṇayoḥ śūriṣyamāṇānām
Locativeśūriṣyamāṇe śūriṣyamāṇayoḥ śūriṣyamāṇeṣu

Compound śūriṣyamāṇa -

Adverb -śūriṣyamāṇam -śūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria