Declension table of ?śūriṣyat

Deva

MasculineSingularDualPlural
Nominativeśūriṣyan śūriṣyantau śūriṣyantaḥ
Vocativeśūriṣyan śūriṣyantau śūriṣyantaḥ
Accusativeśūriṣyantam śūriṣyantau śūriṣyataḥ
Instrumentalśūriṣyatā śūriṣyadbhyām śūriṣyadbhiḥ
Dativeśūriṣyate śūriṣyadbhyām śūriṣyadbhyaḥ
Ablativeśūriṣyataḥ śūriṣyadbhyām śūriṣyadbhyaḥ
Genitiveśūriṣyataḥ śūriṣyatoḥ śūriṣyatām
Locativeśūriṣyati śūriṣyatoḥ śūriṣyatsu

Compound śūriṣyat -

Adverb -śūriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria