Declension table of ?śuśūruṣī

Deva

FeminineSingularDualPlural
Nominativeśuśūruṣī śuśūruṣyau śuśūruṣyaḥ
Vocativeśuśūruṣi śuśūruṣyau śuśūruṣyaḥ
Accusativeśuśūruṣīm śuśūruṣyau śuśūruṣīḥ
Instrumentalśuśūruṣyā śuśūruṣībhyām śuśūruṣībhiḥ
Dativeśuśūruṣyai śuśūruṣībhyām śuśūruṣībhyaḥ
Ablativeśuśūruṣyāḥ śuśūruṣībhyām śuśūruṣībhyaḥ
Genitiveśuśūruṣyāḥ śuśūruṣyoḥ śuśūruṣīṇām
Locativeśuśūruṣyām śuśūruṣyoḥ śuśūruṣīṣu

Compound śuśūruṣi - śuśūruṣī -

Adverb -śuśūruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria