Declension table of ?śūritavya

Deva

NeuterSingularDualPlural
Nominativeśūritavyam śūritavye śūritavyāni
Vocativeśūritavya śūritavye śūritavyāni
Accusativeśūritavyam śūritavye śūritavyāni
Instrumentalśūritavyena śūritavyābhyām śūritavyaiḥ
Dativeśūritavyāya śūritavyābhyām śūritavyebhyaḥ
Ablativeśūritavyāt śūritavyābhyām śūritavyebhyaḥ
Genitiveśūritavyasya śūritavyayoḥ śūritavyānām
Locativeśūritavye śūritavyayoḥ śūritavyeṣu

Compound śūritavya -

Adverb -śūritavyam -śūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria