Declension table of ?śūryantī

Deva

FeminineSingularDualPlural
Nominativeśūryantī śūryantyau śūryantyaḥ
Vocativeśūryanti śūryantyau śūryantyaḥ
Accusativeśūryantīm śūryantyau śūryantīḥ
Instrumentalśūryantyā śūryantībhyām śūryantībhiḥ
Dativeśūryantyai śūryantībhyām śūryantībhyaḥ
Ablativeśūryantyāḥ śūryantībhyām śūryantībhyaḥ
Genitiveśūryantyāḥ śūryantyoḥ śūryantīnām
Locativeśūryantyām śūryantyoḥ śūryantīṣu

Compound śūryanti - śūryantī -

Adverb -śūryanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria