Declension table of ?śūrta

Deva

MasculineSingularDualPlural
Nominativeśūrtaḥ śūrtau śūrtāḥ
Vocativeśūrta śūrtau śūrtāḥ
Accusativeśūrtam śūrtau śūrtān
Instrumentalśūrtena śūrtābhyām śūrtaiḥ śūrtebhiḥ
Dativeśūrtāya śūrtābhyām śūrtebhyaḥ
Ablativeśūrtāt śūrtābhyām śūrtebhyaḥ
Genitiveśūrtasya śūrtayoḥ śūrtānām
Locativeśūrte śūrtayoḥ śūrteṣu

Compound śūrta -

Adverb -śūrtam -śūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria